कथा ज्ञानेश्वर माउलींच्या शुध्दीपत्राची : भाग - २

इतिहासाच्या पाऊलखुणा : कथा ज्ञानेश्वर माउलींच्या शुध्दीपत्राची : भाग - २  

पुत्रैः समं सोथ समं स्वचितं कृत्वा प्रतिष्ठानमिदं प्रयातः ।

स्वमातुलस्य़ालयमध्यवात्सीत् सोप्युज्झितोस्माभिरमुष्यसंगात ॥१३॥

कृष्णाभिधो विठ्ठल मातुलोसौ भाध्वे न लेभे व्दिज मुत्कदोषात । 

लोकान्तरात्रस्य पितृन स साक्षात आनीतवान्मध्यमवैध्वतिःसः ॥१४॥ 

श्राध्दे यदातृभूsन्नहि विप्रयोगश्चिरात्पितृणामपि विप्रयोगः । 

ज्ञानेश्वरेणेह निवासिsतोत्र दृष्टं चिरत्रं तदिदं विचित्रम ॥१५॥ 

ज्ञानेश्वरो विठ्ठलनंदनाना स मध्यमोsप्युत्रम ठाव चाद्यः । 

स्थितिप्रियो नित्यविशुध्दसत्वो यथाs मराणा मुराजित त्रयाणाम ॥१६॥

कृत्वा नमो विप्रकुसाय गोदातीरे स्थितस्तातकुसाय हेतोः । 

तीराधिवासौः कृतभूरिहासैव्दिजैरयासैः कथितो विलासैः ॥१७॥ 

ज्ञानेश्वस्त्वं यदि वास्तवोसी न वा स्तवोयं तव नाममात्रात ।

प्रताडितेsस्मिमाहिषै पतोदैस्तवापि गात्रे भविता तदंक ॥१८॥ 

अथेत्यवादीदथ तैः प्रताडितैसास्मिंल्लुसाथेsरूणमस्य पुष्ठकम।

व्य लोकिं रेखात्रितयं त्विहाखिलैः किलास्य कालत्रय़बोधसूचकम् ॥१९॥ 

सुलायमेतं स्वकुलाय शुध्दये विधे ध्यशेषभुतिवृंदपाठकम् ।

सतीरितसास्य निधाय मूर्धनि करं स वेदाकरमेनमातनोत ॥२०॥ 

समक्षं सवेषां धृवमभवदेषां व्दिजनुषा - मशेषाणां गोदातटभुवि तु मोदाय विदुषाम । 

चरित्रं चित्रंतन्महिष इहे संतार्जीत बुधाड खिलानुच्वैवैदानु चितपदभेदान समपठत ॥२१॥ 

एवंविधानि विविधानि विलोकितानि ज्ञानेश्वरस्य चरितानि महाद् भुतानि । 

विप्रस्ततोsत्र मिलिताः सकला विशुध्देः पत्र पवित्रह्रुदयेन समर्पयामः ॥२२॥    

ज्ञानेश्वरस्मरणातः स्मरणेन मुत्कान मुत्काग्रजोsयमखिलान खलू कर्तूमीष्टे।

निंद्योन बोधरहितैःस्वहितैकसिध्ये वंद्यो धृवं सुकृतिभिः कृतिभीः समस्तेः ॥२३॥ 

निध्यंबरयक्षोणीसंयुते शालिवाहने । 

माघे शुक्लेच पंचमस्या सर्वाजिन्नामवत्सरे ॥२४॥ 

श्रीमद् ज्ञानेशचरण युगुले सुर सेविते । 

बोपदेवेन ग्रांथित शुध्दिपत्र समर्पितम ॥२५॥

वरीलप्रमाणे बोपदेवानिक ते पंचवीस ओव्यांमध्ये शके १२०९ माहे माघ शुल्क पंचमी या दिवशी शुद्धीपत्र ज्ञानेश्वर महाराजांना अर्पण केले. 

संदर्भ -संग्रहालय ग्रंथालय अहमदनगर , 

प्राचीन मराठी वाङ्मयाचा इतिहास ,डॉ. अच्युत नारायण देशपांडे 

पान नं . २३१ ,२३२ 

व्हीनस  प्रकाशन 

  आवृत्ती सन जुलै १९६९

लेखक नारायण आव्हाड 

९२७३८५८४५७ 

९८८१९६३६०३    

Post a Comment

0 Comments